A 981-26(2) Mahālakṣmīvratakathā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 981/26
Title: Mahālakṣmīvratakathā
Dimensions: 21.6 x 10.4 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/65
Remarks:
Reel No. A 981-26
Inventory No.: 55051, 55050
Reel No.: A 981/26
Title Mahālakṣmīvratakathā
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devnagari
Material Nepali loose paper
State complete
Size 21.6 x 10.4 cm
Folios 8
Lines per Folio 6–8
Foliation figures on the verso, in the upper left-hand margin under the abbreviation ra. kṣmi and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 3/65
Manuscript Features
The MS contains many scribal errors.
Excerpts
Beginning
oṃ namaḥ | śrīsiddhilakṣmai devyai || ||
śrī devyūvāca ||
śrūtaṃ rahasyaṃ me deva tvatprasādāt mahiśvara |
idāṃni śrotum ichāmi varmmapratyaṃṅgirābhidaṃ || 1 ||
vajraḥpañjaramadhyaṣu sāraṃ yatpañjaraṃ mahat ||
abhedya varvvamantrāṇāśastrāṇāṃ vinivāraṇaṃ || 2 ||
sarvvavarmmeṣu yacchreṣṭaṃ bhavatā viṣṇūnā dhṛtaṃ ||
sārāt sārata divyaṃ kavacaṃ suradurllabhaṃ || 3 ||
yema saṃtajya divyena kavacenaṃ maheśvaraḥ
abhedyaṃ ca mahāviryya yadi yogyosmi dhāraṇe || 4 || (fol. 1v1–6)
End
nātaḥ parataraṃ lābhaṃ vidyate bhuvanodare || 68 ||
yo nyaset kavacaṃ divyaṃ śṛṇu puṇyaphalaṃ mahat ||
vyādhiduḥkhavinirmmukto rūpavān gunavān bhavet || 69 ||
tasya vighno na jāyat te vighno dhātrasya te dhruvaṃ || 70 ||
rogās tasya jāyate śatrubhir nābhibhūyate ||
sarvvaṃ tasya vasaṃ yānti prāṇīnaś caturvvidhān || 71 ||
varṣamyakaṃ paṭhet bhaktyā kavacaṃ viṣṇunirmmitaṃ ||
śatru sarvvān vinirjjitya rājarājo bhaved dhruvaṃ || 72 ||
tasmāt sarvvaprayatnena pathaniyattusādaraṃ || 73 || (fol. 8v2–8)
Colophon
iti śrīmāhālakṣmīvratakathā samāpta 1 śubhaṃ || || || || (fol. 8v8)
Microfilm Details
Reel No. A 981/26
Date of Filming 05-03-1985
Exposures 11
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RT
Date 28-01-2008
Bibliography